
Shree Jain Nakoda Bhairav Chalisa # श्री जैन नाकोड़ा भैरव चालीसा
Scroll down slowly find and download the mantra.
धीरे–धीरे नीचे स्क्रॉल करें और मंत्र को डाउनलोड करें।
To listen to these mantras of more than 40 gods for FREE on your mobile, click on
https://play.google.com/store/apps/developer?id=Hindu+Devi+Devta+Apps
Bhaktamar Stotra Lyrics In Sanskrit\n
वसंततिलकावृत्तम्।\n
सर्व विघ्न उपद्रवनाशक\n
\n
भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-\n
मुद्योतकं दलित-पाप-तमो-वितानम् ।\n
शत्रु तथा शिरपीडा नाशक\n
\n
यःसंस्तुतः सकल-वांग्मय-तत्त्वबोधा-\n
दुद्भूत-बुद्धि-पटुभिः सुरलोक-नाथै ।\n
स्तोत्रैर्जगत्त्रितय-चित्त-हरै-रुदारैः,\n
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥\n
सर्वसिद्धिदायक\n
\n
बुद्धया विनापि विबुधार्चित-पाद-पीठ,\n
स्तोतुं समुद्यत-मतिर्विगत-त्रपोहम् ।\n
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-\n
मन्यःक इच्छति जनः सहसा ग्रहीतुम् ॥3॥\n
जलजंतु निरोधक\n
\n
वक्तुं गुणान् गुण-समुद्र! शशांक-कांतान्,\n
कस्ते क्षमः सुर-गुरु-प्रतिमोपि बुद्धया ।\n
कल्पांत-काल-पवनोद्धत-नक्र-चक्रं,\n
को वा तरीतु-मलमम्बु निधिं भुजाभ्याम् ॥4॥\n
नेत्ररोग निवारक\n
\n
सोहं तथापि तव भक्ति-वशान्मुनीश,\n
कर्तुं स्तवं विगत-शक्ति-रपि प्रवृतः ।\n
प्रीत्यात्म-वीर्य-मविचार्य्य मृगी मृगेन्द्रं,\n
नाभ्येति किं निज-शिशोः परि-पालनार्थम् ॥5॥\n
विद्या प्रदायक\n
\n
अल्पश्रुतं श्रुतवतां परिहास-धाम,\n
त्वद्भक्ति-रेव-मुखरी-कुरुते बलान्माम् ।\n
यत्कोकिलः किल मधौ मधुरं विरौति,\n
तच्चाम्र-चारु-कालिका-निकरैक-हेतु ॥6॥\n
सर्व विष व संकट निवारक\n
\n
त्वत्संस्तवेन भव-संतति-सन्निबद्धं\n
पापं क्षणात्क्षय-मुपैति शरीर-भाजाम् ।\n
आक्रांत-लोक-मलिनील-मशेष-माशु,\n
सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम्॥7॥\n
सर्वारिष्ट निवारक\n
\n
मत्वेति नाथ तव संस्तवनं मयेद-\n
मारभ्यते तनुधियापि तव प्रभावात् ।\n
चेतो हरिष्यति सतां नलिनी-दलेषु,\n
मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ॥8॥\n
सर्वभय निवारक\n
\n
आस्तां तव स्तवन-मस्त-समस्त-दोषं,\n
त्वत्संकथापि जगतां दुरितानि हंति ।\n
दूरे सहस्त्र-किरणः कुरुते प्रभैव,\n
पद्माकरेषु जलजानि विकास-भांजि ॥9॥\n
कूकर विष निवारक\n
\n
नात्यद्भुतं भुवन-भूषण-भूतनाथ,\n
भूतैर्गुणैर्भुवि भवंत-मभिष्टु-वंतः ।\n
तुल्या भवंति भवतो ननु तेन किं वा,\n
भूत्याश्रितं य इह नात्मसमं करोति ॥10॥\n
इच्छित-आकर्षक\n
\n
दृष्ट्वा भवंत-मनिमेष-विलोकनीयं,\n
नान्यत्र तोष-मुपयाति जनस्य चक्षुः ।\n
पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धो,\n
क्षारं जलं जलनिधे रसितुँ क इच्छेत् ॥11॥\n
हस्तिमद-निवारक\n
\n
यैः शांत-राग-रुचिभिः परमाणु-भिस्त्वं,\n
निर्मापितस्त्रि-भुवनैक-ललाम-भूत ।\n
तावंत एव खलु तेप्यणवः पृथिव्यां,\n
यत्ते समान-मपरं न हि रूपमस्ति ॥12॥\n
चोर भय व अन्यभय निवारक\n
\n
वक्त्रं क्व ते सुर-नरोरगनेत्र-हारि,\n
निःशेष-निर्जित-जगत्त्रित-योपमानम् ।\n
बिम्बं कलंक-मलिनं क्व निशाकरस्य,\n
यद्वासरे भवति पाण्डु-पलाश-कल्पम् ॥13॥\n
आधि-व्याधि-नाशक लक्ष्मी-प्रदायक\n
\n
सम्पूर्ण-मण्डल-शशांक-कला कलाप-\n
शुभ्रा गुणास्त्रिभुवनं तव लंग्घयंति ।\n
ये संश्रितास्त्रिजगदीश्वर-नाथमेकं,\n
कस्तान्निवारयति संचरतो यथेष्टम ॥14॥\n
राजसम्मान-सौभाग्यवर्धक\n
\n
चित्रं किमत्र यदि ते त्रिदशांगनाभि-\n
नीतं मनागपि मनो न विकार-मार्गम् ।\n
कल्पांत-काल-मरुता चलिता चलेन\n
किं मन्दराद्रि-शिखरं चलितं कदाचित् ॥15॥\n
सर्व-विजय-दायक\n
\n
निर्धूम-वर्त्ति-रपवर्जित-तैलपूरः,\n
कृत्स्नं जगत्त्रयमिदं प्रकटी-करोषि ।\n
गम्यो न जातु मरुतां चलिता-चलानां,\n
दीपोपरस्त्वमसि नाथ! जगत्प्रकाशः ॥16॥\n
सर्व उदर पीडा नाशक\n
\n
नास्तं कदाचिदुपयासि न राहु-गम्यः,\n
स्पष्टी-करोषि सहसा युगपज्जगंति ।\n
नाम्भोधरोदर-निरुद्ध-महा-प्रभावः,\n
सूर्यातिशायि-महिमासि मुनीन्द्र लोके ॥17॥\n
शत्रु सेना स्तम्भक\n
\n
नित्योदयं दलित-मोह-महान्धकारं।\n
गम्यं न राहु-वदनस्य न वारिदानाम् ।\n
विभ्राजते तव मुखाब्ज-मनल्प-कांति,\n
विद्योतयज्-जगदपूर्व-शशांक-विम्बम् ॥18॥\n
जादू-टोना-प्रभाव नाशक\n
\n
किं शर्वरीषु शशिनान्हि विवस्वता वा,\n
युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ ।\n
निष्पन्न-शालि-वन-शालिनी जीव-लोके,\n
कार्यं कियज्-जलधरैर्जल-भारनम्रैः ॥19॥\n
संतान-लक्ष्मी-सौभाग्य-विजय बुद्धिदायक\n
\n
ज्ञानं यथा त्वयि विभाति कृतावकाशं\n
नैवं तथा हरि-हरादिषु नायकेषु ।\n
तेजःस्फुरन्मणिषु याति यथा महत्वं,\n
नैवं तु काच-शकले किरणा-कुलेपि ॥20॥\n
सर्व वशीकरण्\n
\n
मन्ये वरं हरि-हरादय एव दृष्टा,\n
दृष्टेषु येषु हृदयं त्वयि तोषमेति ।\n
किं वीक्षितेन भवता भुवि येन नान्यः,\n
कश्चिन्मनो हरति नाथ भवांतरेपि ॥21॥\n
भूत-पिशाचादि व्यंतर बाधा निरोधक\n
\n
स्त्रीणां शतानि शतशो जनयंति पुत्रान्-\n
नान्या सुतं त्वदुपमं जननी प्रसूता ।\n
सर्वा दिशो दधति भानि सहस्त्र-रश्मिं,\n
प्राच्येव दिग्जनयति स्फुर-दंशु-जालम् ॥22॥\n
प्रेत बाधा निवारक\n
\n
त्वामा-मनंति मुनयः परमं पुमांस-\n
मादित्य-वर्ण-ममलं तमसः पुरस्तात्\n
त्वामेव सम्य-गुपलभ्य जयंति मृत्युं,\n
नान्यः शिवः शिव-पदस्य मुनीन्द्र पंथाः ॥23॥\n
शिर पीडा नाशक\n
\n
त्वा-मव्ययं विभु-मचिंत्य-मसंखय-माद्यं,\n
ब्रह्माण-मीश्वर-मनंत-मनंग केतुम् ।\n
योगीश्वरं विदित-योग-मनेक-मेकं,\n
ज्ञान-स्वरूप-ममलं प्रवदंति संतः ॥24॥\n
नज़र (दृष्टि देष) नाशक\n
\n
बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,\n
त्त्वं शंकरोसि भुवन-त्रय-शंकरत्वात् ।\n
धातासि धीर! शिव-मार्ग-विधेर्-विधानात्,\n
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोसि ॥25॥\n
आधा शीशी (सिर दर्द) एवं प्रसूति पीडा नाशक\n
\n
तुभ्यं नम स्त्रिभुवनार्ति-हाराय नाथ,\n
तुभ्यं नमः क्षिति-तलामल-भूषणाय ।\n
तुभ्यं नमस्त्रिजगतः परमेश्वराय,\n
तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥26॥\n
शत्रुकृत-हानि निरोधक\n
\n
को विस्मयोत्र यदि नाम गुणैरशेषै,\n
स्त्वं संश्रितो निरवकाश-तया मुनीश ।\n
दोषै-रुपात्त-विविधाश्रय-जात-गर्वैः,\n
स्वप्नांतरेपि न कदाचिद-पीक्षितोसि ॥27।।\n
सर्व कार्य सिद्धि दायक\n
\n
उच्चैर-शोक-तरु-संश्रित-मुन्मयूख-\n
माभाति रूप-ममलं भवतो नितांतम् ।\n
स्पष्टोल्लसत-किरणमस्त-तमोवितानं,\n
बिम्बं रवेरिव पयोधर-पार्श्ववर्ति ॥28॥\n
नेत्र पीडा व बिच्छू विष नाशक\n
\n
सिंहासने मणि-मयूख-शिखा-विचित्रे,\n
विभाजते तव वपुः कानका-वदातम ।\n
बिम्बं वियद्-विलस-दंशु-लता-वितानं,\n
तुंगोदयाद्रि-शिरसीव सहस्त्र-रश्मेः ॥29॥\n
शत्रु स्तम्भक\n
\n
कुन्दावदात-चल-चामर-चारु-शोभं,\n
विभ्राजते तव वपुः कलधौत-कांतम् ।\n
उद्यच्छशांक-शुचि-निर्झर-वारि-धार-\n
मुच्चैस्तटं सुर-गिरेरिव शात-कौम्भम् ॥30॥\n
राज्य सम्मान दायक व चर्म रोग नाशक\n
\n
छत्र-त्रयं तव विभाति शशांक-कांत-\n
मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम् ।\n
मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं,\n
प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ॥31॥\n
संग्रहणी आदि उदर पीडा नाशक\n
\n
गम्भीर-तार-रव-पूरित-दिग्वभाग-\n
स्त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्षः ।\n
सद्धर्म-राज-जय-घोषण-घोषकः सन्,\n
खे दुन्दुभिर्-ध्वनति ते यशसः प्रवादि ॥32॥\n
सर्व ज्वर नाशक\n
\n
मन्दार-सुन्दर-नमेरु-सुपारिजात\n
संतानकादि-कुसुमोत्कर-वृष्टिरुद्धा ।\n
गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता,\n
दिव्या दिवः पतति ते वयसां ततिर्वा ॥33॥\n
गर्व रक्षक\n
\n
शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते,\n
लोकत्रये द्युतिमतां द्युतिमा-क्षिपंती ।\n
प्रोद्यद्दिवाकर्-निरंतर-भूरि-संख्या,\n
दीप्त्या जयत्यपि निशामपि सोम-सौम्याम् ॥34॥\n
दुर्भिक्ष चोरी मिरगी आदि निवारक\n
\n
स्वर्गा-पवर्ग-गममार्ग-विमार्गणेष्टः,\n
सद्धर्म-तत्त्व-कथनैक-पटुस-त्रिलोक्याः ।\n
दिव्य-ध्वनिर-भवति ते विशदार्थ-सर्व-\n
भाषा-स्वभाव-परिणाम-गुणैः प्रयोज्यः ॥35॥\n
सम्पत्ति-दायक\n
\n
उन्निद्र-हेम-नवपंकजपुंज-कांती,\n
पर्युल्लसन्नख-मयूख-शिखा-भिरामौ ।\n
पादौ पदानि तव यत्र जिनेन्द्र धत्तः,\n
पद्मानि तत्र विबुधाः परि-कल्पयंति ॥36॥\n
दुर्जन वशीकरण\n
\n
इत्थं यथा तव विभूति-रभूज्जिनेन्द्र,\n
धर्मोप-देशन विधौ न तथा परस्य ।\n
यादृक् प्रभा देनकृतः प्रहतान्ध-कारा,\n
तादृक्कुतो ग्रह-गणस्य विकासिनोपि ॥37॥\n
हाथी वशीकरण\n
\n
श्च्योतन-मदा-विल-विलोल-कपोल-मूल-\n
मत्त-भ्रमद-भ्रमर-नाद विवृद्ध-कोपम् ।\n
ऐरावताभ-मिभ-मुद्धत-मापतंतं,\n
दृष्टवा भयं भवति नो भवदा-श्रितानाम् ॥38॥\n
RATNAKAR PACHISI\n
\n
Mandir cho mukti tana, mangalya krida na prabhu,\n
Ne indra nar ne devna, seva kare tari vibhu;\n
Sarvagna cho swami vadi, Shirdhar atishay sarvana,\n
Ghanu jeev tu ghanu jeev tu, bhandar gyaankala tana… 1\n
Vadi vaidya ! he durvar aa, sansarna dukho tana;\n
Vitrag vallabh vishwana, tuj pas arji uchharu,\n
Jano chata pan kahi tane, aa hraday hun khali karu… 2\n
\n
Shu balko maa baap pase, bal krida nav kare?\n
Ne mukhmathi jem ave, tem shu nav uchhare?\n
Temej tamari pase tarak, aaj bhola bhavthi,\n
Jevu banyu tevu kahu, tema kashu khotu nathi… 3\n
\n
Mein dan to didhu nahi, ne shiyal pan palyu nahi,\n
Tapthi dami kaya nahi, shubh bhav pan bhavyo nahi,\n
Ee char bhede dharm mathi, kai pan prabhu mein nav karyu,\n
Maru bhraman bhav sagare, nishfal gayu ! nishfal gayu !…. 4\n
\n
Hun krodha agani thi balyo, vadi lobh sarp dashyo mane,\n
Galyo manrupi ajgare, hun kem kari dhyavu tane?\n
Man maru mayajalma, mohan ! maha munjay che,\n
Chadi char choro hathama, chetan ghano chagday che…. 5\n
\n
Mein parbhave ke aa bhave pan, heet kai karyu nahi,\n
Tethi kari sansarma ,sukh alp pan pamyo nahi,\n
Janmo amara jinji !, Bhav purna karvane thaya,\n
Avel baji hathma, Agyaan thi hari gaya…. 6\n
\n
Amrut zare tuj mukhrupi, chandrathi to pan prabhu,\n
Bhinjay nahi muj man, arere! Shu karu hun to vibhu?,\n
Pathar thaki pan kathan, maru man khare ! kyaanthi drave ?,\n
Markat sama aa man thaki, hun to prabhu haryo have…. 7\n
\n
Bhamta maha bhavsagare, pamyo pasaye aapna,\n
Je gyaan darshan charanrupi, ratnatray dushkar ghana;\n
Te pan gaya pramadna vashathi, prabhu! kahun chu kharu,\n
Koni kane kirtar ! aa, pokar jaine hun karu?…. 8\n
\n
Thagva vibhu aa vishwane, vairagyana rango dharya,\n
Ne dharmna updesh, ranjan lokne karva karya;\n
Vidya bhanyo hun vad mate, ketli kathani kahu?\n
Sadhu thaine baharthi, dambhik andarthi rahu…. 9\n
\n