Satyanarayan aarti
Scroll down slowly find and download the mantra.
धीरे–धीरे नीचे स्क्रॉल करें और मंत्र को डाउनलोड करें।
To listen to these mantras of more than 40 gods for FREE on your mobile, click on
https://play.google.com/store/apps/developer?id=Hindu+Devi+Devta+Apps
Shreeman Narayan Narayan, Hari Hari(2)
Teri Leela Sabse Nyaari Nyaari, Hari Hari
Oo..Teri Leela Sabse Nyaari Nyaari, Hari Hari
Bhaj Man Narayan Narayan Hari Hari
Jai Jai Narayan Narayan Hari Hari
Laxmi Narayan Narayan Hari Hari
Bolo Narayan Narayan Hari Hari
Bhajo Narayan Narayan Hari Hari
Jai Jai Narayan Narayan Hari Hari
Shreeman Narayan Narayan Hari Hari
Teri Leela Sabse Nyaari Nyaari, Hari Hari
Shreeman Narayan Narayan, Hari Hari
Hari Om Namo Narayana, Om Namo Narayana.
Hari Om Namo Narayana,
Hari Om Namo Narayana, Om Namo Narayana.
Hari Om Namo Narayana.
Satyanarayan Narayan Hari Hari
Japo Narayan Narayan Hari Hari
Bhajo Narayan Narayan Hari Hari
Jai Jai Narayan Narayan Hari Hari
Shreeman Narayan Narayan, Hari Hari
O..Teri Leela Sabse Nyaari Nyaari, Hari Hari
Shreeman Narayan Narayan, Hari Hari
Hari Om…
Suryanarayan Narayan Hari Hari
Bolo Narayan Narayan Hari Hari
Bhaj Man Narayan Narayan Hari Hari
Jai Jai Narayan Narayan Hari Hari
Shreeman Narayan Narayan, Hari Hari
Teri Leela Sabse Nyaari Nyaari, Hari Hari
Shreeman Narayan Narayan, Hari Hari
Hari Om…
Vishnu Narayan Narayan Hari Hari
Japo Narayan Narayan Hari Hari
Bhajo Narayan Narayan Hari Hari
Jai Jai Narayan Narayan Hari Hari
Shreeman Narayan Narayan, Hari Hari
Teri Leela Sabse Nyaari Nyaari, Hari Hari
Shreeman Narayan Narayan, Hari Hari
Hari Om…
Badri Narayan Narayan Hari Hari
O Bolo Narayan Narayan Hari Hari
Bhajo Man Narayan Narayan Hari Hari
Jai Jai Narayan Narayan Hari Hari
Shreeman Narayan Narayan, Hari Hari
Teri Leela Sabse Nyaari Nyaari, Hari Hari
Shreeman Narayan Narayan, Hari Hari
Hari Om…
Brahma Narayan Narayan Hari Hari
Japo Narayan Narayan Hari Hari
Bhajo Narayan Narayan Hari Hari
Jai Jai Narayan Narayan Hari Hari
Shreeman Narayan Narayan, Hari Hari
Teri Leela Sabse Nyaari Nyaari, Hari Hari
Shreeman Narayan Narayan, Hari Hari
Hari Om…
Chandra Narayan Narayan Hari Hari
O Bolo Narayan Narayan Hari Hari
Bhajo Man Narayan Narayan Hari Hari
Jai Jai Narayan Narayan Hari Hari
Om Namo Narayana(4)
Shreeman Narayan Narayan, Hari Hari (2)
Teri Leela Sabse Nyaari Nyaari, Hari Hari(2)
Shreeman Narayan Narayan, Hari Hari
Hari Om…
Bhakton Ke Pyare Hari Hari
Aadhar Hamare Hari Hari
Oo.. Tan Man Me Basey Ho Hari Hari
Kan Kan Me Basey Ho Hari Hari
Shreeman Narayan Narayan, Hari Hari (2)
Bhajo Man Narayan Narayan Hari Hari
Om Namo Narayana(4)
Jai Jai Narayan Narayan Hari Hari
Teri Chavi Hai Sundar Nyari Nayari Hari Hari (2)
Shreeman Narayan Narayan, Hari Hari
Japo Narayan Narayan Hari Hari
Shreeman Narayan Narayan, Hari Hari
Hum Aaye Sharan Tihari-Hari Hari Hari(3)
Shreeman Narayan Narayan, Hari Hari (2)
Bolo Narayan Narayan Hari Hari
Om Namo Narayana(4)
Shreeman Narayan Narayan, Hari Hari
Teri Murat Mangal Kari-Hari Hari Hari
Sharon Me Tihare Lelo-Hari Hari Hari
Shreeman Narayan Narayan, Hari Hari (2)
||rājovāca||
yayā guptaḥ sahastrākṣaḥ savāhān ripusainikān|
krīḍanniva vinirjitya trilokyā bubhuje śriyam||1||
bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam|
yathāsstatāyinaḥ śatrūn yena guptosjayanmṛdhe||2||
||śrīśuka uvāca||
vṛtaḥ purohitostvāṣṭro mahendrāyānupṛcchate|
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu||3||
viśvarūpa uvācadhautāṅghripāṇirācamya sapavitra udaṅ mukhaḥ|
kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ||4||
nārāyaṇamayaṃ varma saṃnahyed bhaya āgate|
pādayorjānunorūrvorūdare hṛdyathorasi||5||
mukhe śirasyānupūrvyādoṅkārādīni vinyaset|
oṃ namo nārāyaṇāyeti viparyayamathāpi vā||6||
karanyāsaṃ tataḥ kuryād dvādaśākṣaravidyayā|
praṇavādiyakārantamaṅgulyaṅguṣṭhaparvasu||7||
nyased hṛdaya oṅkāraṃ vikāramanu mūrdhani|
ṣakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā diśet||8||
vekāraṃ netrayoryuñjyānnakāraṃ sarvasandhiṣu|
makāramastramuddiśya mantramūrtirbhaved budhaḥ||9||
savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśet|
oṃ viṣṇave nama iti ||10||
ātmānaṃ paramaṃ dhyāyeda dhyeyaṃ ṣaṭśaktibhiryutam|
vidyātejastapomūrtimimaṃ mantramudāhareta ||11||
oṃ harirvidadhyānmama sarvarakṣāṃ nyastāṅghripadmaḥ patagendrapṛṣṭhe|
darāricarmāsigadeṣucāpāśān dadhānosṣṭaguṇosṣṭabāhuḥ ||12||
jaleṣu māṃ rakṣatu matsyamūrtiryādogaṇebhyo varūṇasya pāśāt|
sthaleṣu māyāvaṭuvāmanosvyāt trivikramaḥ khe உvatu viśvarūpaḥ ||13||
durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṃho உsurayuthapāriḥ|
vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ ||14||
rakṣatvasau mādhvani yaṅñakalpaḥ svadaṃṣṭrayonnītadharo varāhaḥ|
rāmo உdrikūṭeṣvatha vipravāse salakṣmaṇosvyād bharatāgrajossmān ||15||
māmugradharmādakhilāt pramādānnārāyaṇaḥ pātu naraśca hāsāt|
dattastvayogādatha yoganāthaḥ pāyād guṇeśaḥ kapilaḥ karmabandhāt ||16||
sanatkumāro vatu kāmadevāddhayaśīrṣā māṃ pathi devahelanāt|
devarṣivaryaḥ purūṣārcanāntarāt kūrmo harirmāṃ nirayādaśeṣāt ||17||
dhanvantarirbhagavān pātvapathyād dvandvād bhayādṛṣabho nirjitātmā|
yaṅñaśca lokādavatājjanāntād balo gaṇāt krodhavaśādahīndraḥ ||18||
dvaipāyano bhagavānaprabodhād buddhastu pākhaṇḍagaṇāt pramādāt|
kalkiḥ kale kālamalāt prapātu dharmāvanāyorūkṛtāvatāraḥ ||19||
māṃ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ|
nārāyaṇa prāhṇa udāttaśaktirmadhyandine viṣṇurarīndrapāṇiḥ ||20||
devosparāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām|
doṣe hṛṣīkeśa utārdharātre niśītha ekosvatu padmanābhaḥ ||21||
śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo உsidharo janārdanaḥ|
dāmodaro உvyādanusandhyaṃ prabhāte viśveśvaro bhagavān kālamūrtiḥ ||22||
cakraṃ yugāntānalatigmanemi bhramat samantād bhagavatprayuktam|
dandagdhi dandagdhyarisainyamāsu kakṣaṃ yathā vātasakho hutāśaḥ ||23||
gade உśanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi|
kūṣmāṇḍavaināyakayakṣarakṣobhūtagrahāṃścūrṇaya cūrṇayārīn ||24||
tvaṃ yātudhānapramathapretamātṛpiśācavipragrahaghoradṛṣṭīn|
darendra vidrāvaya kṛṣṇapūrito bhīmasvano உrerhṛdayāni kampayan ||25||
tvaṃ tigmadhārāsivarārisainyamīśaprayukto mama chindhi chindhi|
carmañchatacandra chādaya dviṣāmaghonāṃ hara pāpacakṣuṣām ||26||
yanno bhayaṃ grahebhyo bhūt ketubhyo nṛbhya eva ca|
sarīsṛpebhyo daṃṣṭribhyo bhūtebhyoṃ உhobhya eva vā ||27||
sarvāṇyetāni bhagannāmarūpāstrakīrtanāt|
prayāntu saṅkṣayaṃ sadyo ye naḥ śreyaḥ pratīpakāḥ ||28||
garūḍo bhagavān stotrastobhaśchandomayaḥ prabhuḥ|
rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ ||29||
sarvāpadbhyo harernāmarūpayānāyudhāni naḥ|
buddhindriyamanaḥ prāṇān pāntu pārṣadabhūṣaṇāḥ ||30||
yathā hi bhagavāneva vastutaḥ sadsacca yat|
satyanānena naḥ sarve yāntu nāśamupādravāḥ ||31||
yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam|
bhūṣaṇāyuddhaliṅgākhyā dhatte śaktīḥ svamāyayā ||32||
tenaiva satyamānena sarvaṅño bhagavān hariḥ|
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ||33
vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavān nārasiṃhaḥ|
prahāpayaṃllokabhayaṃ svanena grastasamastatejāḥ ||34||
maghavannidamākhyātaṃ varma nārayaṇātmakam|
vijeṣyasyañjasā yena daṃśito உsurayūthapān ||35||
etad dhārayamāṇastu yaṃ yaṃ paśyati cakṣuṣā|
padā vā saṃspṛśet sadyaḥ sādhvasāt sa vimucyate ||36||
na kutaścita bhayaṃ tasya vidyāṃ dhārayato bhavet|
rājadasyugrahādibhyo vyāghrādibhyaśca karhicit ||37||
imāṃ vidyāṃ purā kaścit kauśiko dhārayan dvijaḥ|
yogadhāraṇayā svāṅgaṃ jahau sa marūdhanvani ||38||
tasyopari vimānena gandharvapatirekadā|
yayau citrarathaḥ strīrbhivṛto yatra dvijakṣayaḥ ||39||
gaganānnyapatat sadyaḥ savimāno hyavāk śirāḥ|
sa vālakhilyavacanādasthīnyādāya vismitaḥ|
prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt ||40||
||śrīśuka uvāca||
ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ|
taṃ namasyanti bhūtāni mucyate sarvato bhayāt ||41||
etāṃ vidyāmadhigato viśvarūpācchatakratuḥ|
trailokyalakṣmīṃ bubhuje vinirjitya உmṛdhesurān ||42||
||iti śrīnārāyaṇakavacaṃ sampūrṇam||
( śrīmadbhāgavata skandha 6,a| 8 )
Jai Lakshmi Ramana Shri Lakshmi Ramana
Satyanarayan Swami Jan Paatak Harana
Om Jai…
Ratn Jadit Sinhasan adbhut Chhavi Raaje
Naarad Karat Niraajan ghanta Dhvani Baaje
Om Jai…
Pragat Bhaye Kali Kaaran dvij Ko Darash Diyo
Budhe Braahman Bankar kanchan Mahal Kiyo
Om Jai…
Durbal Bhil Kathaaro jin Par Kripa Kari
Chandrachud Ek Raja jinaki Vipati Hari
Om Jai…
Vaishy Manorath Paayo shraddha Taj Dini
So Phal Bhogyo Prabhuji phir Stuti Kinhi
Om Jai…
Bhaav Bhakti Ke Kaaranchhin-Chhin Rup Dharyo
Shraddha Dharan Kinhi tinako Kaaj Saryo
Om Jai…
Gvaal Baal Sang Raja van Mein Bhakti Kari
Man vaanchhit Phal Dinho din dayaal Hari
Om Jai…
Chadhat Prasaad Savayo kadali Phal Meva
Dhup Dip Tulasi Se raaji Satyadeva
Om Jai…
Shri Satyanarayan ji Ki Aarati jo Koi Nar Gave
Tan man shukh sampati man wankshit fal pave
Om Jai…
॥राजोवाच॥
यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्॥१॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्।
यथास्स्ततायिनः शत्रून् येन गुप्तोस्जयन्मृधे॥२॥
॥श्रीशुक उवाच॥
वृतः पुरोहितोस्त्वाष्ट्रो महेंद्रायानुपृच्छते।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु॥३॥
विश्वरूप उवाचधौतांघ्रिपाणिराचम्य सपवित्र उदङ् मुखः।
कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः॥४॥
नारायणमयं वर्म संनह्येद् भय आगते।
पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि॥५॥
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत्।
ॐ नमो नारायणायेति विपर्ययमथापि वा॥६॥
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया।
प्रणवादियकारंतमंगुल्यंगुष्ठपर्वसु॥७॥
न्यसेद् हृदय ओंकारं विकारमनु मूर्धनि।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्॥८॥
वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसंधिषु।
मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद् बुधः॥९॥
सविसर्गं फडंतं तत् सर्वदिक्षु विनिर्दिशेत्।
ॐ विष्णवे नम इति ॥१०॥
आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्।
विद्यातेजस्तपोमूर्तिमिमं मंत्रमुदाहरेत ॥११॥
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेंद्रपृष्ठे।
दरारिचर्मासिगदेषुचापाशान् दधानोस्ष्टगुणोस्ष्टबाहुः ॥१२॥
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्।
स्थलेषु मायावटुवामनोस्व्यात् त्रिविक्रमः खे உवतु विश्वरूपः ॥१३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहो உसुरयुथपारिः।
विमुंचतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥१४॥
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः।
रामो உद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोस्व्याद् भरताग्रजोस्स्मान् ॥१५॥
मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्।
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबंधात् ॥१६॥
सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्।
देवर्षिवर्यः पुरूषार्चनांतरात् कूर्मो हरिर्मां निरयादशेषात् ॥१७॥
धन्वंतरिर्भगवान् पात्वपथ्याद् द्वंद्वाद् भयादृषभो निर्जितात्मा।
यज्ञश्च लोकादवताज्जनांताद् बलो गणात् क्रोधवशादहींद्रः ॥१८॥
द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखंडगणात् प्रमादात्।
कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः ॥१९॥
मां केशवो गदया प्रातरव्याद् गोविंद आसंगवमात्तवेणुः।
नारायण प्राह्ण उदात्तशक्तिर्मध्यंदिने विष्णुररींद्रपाणिः ॥२०॥
देवोस्पराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्।
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोस्वतु पद्मनाभः ॥२१॥
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशो உसिधरो जनार्दनः।
दामोदरो உव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥२२॥
चक्रं युगांतानलतिग्मनेमि भ्रमत् समंताद् भगवत्प्रयुक्तम्।
दंदग्धि दंदग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः ॥२३॥
गदे உशनिस्पर्शनविस्फुलिंगे निष्पिंढि निष्पिंढ्यजितप्रियासि।
कूष्मांडवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥२४॥
त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्।
दरेंद्र विद्रावय कृष्णपूरितो भीमस्वनो உरेर्हृदयानि कंपयन् ॥२५॥
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिंधि छिंधि।
चर्मञ्छतचंद्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥२६॥
यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यों உहोभ्य एव वा ॥२७॥
सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात्।
प्रयांतु संक्षयं सद्यो ये नः श्रेयः प्रतीपकाः ॥२८॥
गरूड़ो भगवान् स्तोत्रस्तोभश्छंदोमयः प्रभुः।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥२९॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः।
बुद्धिंद्रियमनः प्राणान् पांतु पार्षदभूषणाः ॥३०॥
यथा हि भगवानेव वस्तुतः सद्सच्च यत्।
सत्यनानेन नः सर्वे यांतु नाशमुपाद्रवाः ॥३१॥
यथैकात्म्यानुभावानां विकल्परहितः स्वयम्।
भूषणायुद्धलिंगाख्या धत्ते शक्तीः स्वमायया ॥३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥३३
विदिक्षु दिक्षूर्ध्वमधः समंतादंतर्बहिर्भगवान् नारसिंहः।
प्रहापयंल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः ॥३४॥
मघवन्निदमाख्यातं वर्म नारयणात्मकम्।
विजेष्यस्यंजसा येन दंशितो உसुरयूथपान् ॥३५॥
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा।
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥३६॥
न कुतश्चित भयं तस्य विद्यां धारयतो भवेत्।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥३७॥
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः।
योगधारणया स्वांगं जहौ स मरूधन्वनि ॥३८॥
तस्योपरि विमानेन गंधर्वपतिरेकदा।
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः ॥३९॥
गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥४०॥
॥श्रीशुक उवाच॥
य इदं शृणुयात् काले यो धारयति चादृतः।
तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ॥४१॥
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य உमृधेसुरान् ॥४२॥
॥इति श्रीनारायणकवचं संपूर्णम्॥
( श्रीमद्भागवत स्कंध ६,अ। ८ )